Featured post

Was Ravana Ever Defeated Before Rama? A Look Through the Valmiki Ramayana

Ravana, the mighty king of Lanka and one of the most iconic antagonists in Indian epics, is often portrayed as invincible—unbeaten in battle, feared by gods and demons alike. In the first six books (Kandas) of the Valmiki Ramayana , this reputation holds true. But if we explore the entirety of Valmiki’s Ramayana , including the Uttara Kanda , a different picture begins to emerge—one where Ravana indeed faced defeats at the hands of other great warriors. Let us explore the truth behind Ravana's military record as portrayed in the seven Kandas of the Valmiki Ramayana . Unbeaten Before Rama: The Testimony of Vibhishana and Rama In the Yuddha Kanda , Ravana's own brother Vibhishana acknowledges that Ravana had never been defeated prior to his battle with Rama : “The demon, who had never been conquered before in battles, by even all the gods combined or by Indra himself, has been conquered, on confronting you in the battlefield, as the sea breaks up, on reaching the shore.” ...

SRI KAMAKSHI STOTRAM

 कल्पानोकहपुष्पजालविलसन्नीलालकां मातृकां

कान्तां कञ्जदलेक्षणां कलिमलप्रध्वंसिनीं कालिकाम् ।
काञ्चीनूपुरहारदामसुभगां काञ्चीपुरीनायिकां
कामाक्षीं करिकुम्भसन्निभकुचां वन्दे महेशप्रियाम् ॥ 1 ॥

काशाभां शुकभासुरां प्रविलसत्कोशातकी सन्निभां
चन्द्रार्कानललोचनां सुरुचिरालङ्कारभूषोज्ज्वलाम् ।
ब्रह्मश्रीपतिवासवादिमुनिभिः संसेविताङ्घ्रिद्वयां
कामाक्षीं गजराजमन्दगमनां वन्दे महेशप्रियाम् ॥ 2 ॥

ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थरूपां परां
वाचामादिमकारणं हृदि सदा ध्यायन्ति यां योगिनः ।
बालां फालविलोचनां नवजपावर्णां सुषुम्नाश्रितां
कामाक्षीं कलितावतंससुभगां वन्दे महेशप्रियाम् ॥ 3 ॥

यत्पादाम्बुजरेणुलेशमनिशं लब्ध्वा विधत्ते विधि-
-र्विश्वं तत्परिपाति विष्णुरखिलं यस्याः प्रसादाच्चिरम् ।
रुद्रः संहरति क्षणात्तदखिलं यन्मायया मोहितः
कामाक्षीमतिचित्रचारुचरितां वन्दे महेशप्रियाम् ॥ 4 ॥

सूक्ष्मात्सूक्ष्मतरां सुलक्षिततनुं क्षान्ताक्षरैर्लक्षितां
वीक्षाशिक्षितराक्षसां त्रिभुवनक्षेमङ्करीमक्षयाम् ।
साक्षाल्लक्षणलक्षिताक्षरमयीं दाक्षायणीं साक्षिणीं
कामाक्षीं शुभलक्षणैः सुललितां वन्दे महेशप्रियाम् ॥ 5 ॥

ओङ्काराङ्गणदीपिकामुपनिषत्प्रासादपारावतीं
आम्नायाम्बुधिचन्द्रिकामघतमःप्रध्वंसहंसप्रभाम् ।
काञ्चीपट्टणपञ्जरान्तरशुकीं कारुण्यकल्लोलिनीं
कामाक्षीं शिवकामराजमहिषीं वन्दे महेशप्रियाम् ॥ 6 ॥

ह्रीङ्कारात्मकवर्णमात्रपठनादैन्द्रीं श्रियं तन्वतीं
चिन्मात्रां भुवनेश्वरीमनुदिनं भिक्षाप्रदानक्षमाम् ।
विश्वाघौघनिवारिणीं विमलिनीं विश्वम्भरां मातृकां
कामाक्षीं परिपूर्णचन्द्रवदनां वन्दे महेशप्रियाम् ॥ 7 ॥

वाग्देवीति च यां वदन्ति मुनयः क्षीराब्धिकन्येति च
क्षोणीभृत्तनयेति च श्रुतिगिरो यां आमनन्ति स्फुटम् ।
एकानेकफलप्रदां बहुविधाऽऽकारास्तनूस्तन्वतीं
कामाक्षीं सकलार्तिभञ्जनपरां वन्दे महेशप्रियाम् ॥ 8 ॥

मायामादिमकारणं त्रिजगतामाराधिताङ्घ्रिद्वयां
आनन्दामृतवारिराशिनिलयां विद्यां विपश्चिद्धियाम् ।
मायामानुषरूपिणीं मणिलसन्मध्यां महामातृकां
कामाक्षीं करिराजमन्दगमनां वन्दे महेशप्रियाम् ॥ 9 ॥

कान्ता कामदुघा करीन्द्रगमना कामारिवामाङ्कगा
कल्याणी कलितावतारसुभगा कस्तूरिकाचर्चिता
कम्पातीररसालमूलनिलया कारुण्यकल्लोलिनी
कल्याणानि करोतु मे भगवती काञ्चीपुरीदेवता ॥ 10 ॥

इति श्री कामाक्षी स्तोत्रम् ।


Comments