Featured post

What If a War Broke Out Between Mahabharata and Ramayana Warriors?

An Imaginary Showdown Between Epic Legends — With a Twist! …SORRY FOR THIS…! But hey, sometimes imagination runs wild, and we just have to know: What if the legendary warriors of Ramayana and Mahabharata clashed in a celestial battlefield? Before diving in, let’s spice things up — not with a boring versus battle, but with a mixed team format! Introducing: ⚔️ Team Ramayan ⚔️ Lord Ram — The Maryada Purushottam , an ideal human but also Vishnu Himself. Every divine weapon known, wisdom beyond measure, and a code of honor no one can match. Ravan — The ten-headed demon king. Lifted Kailash, mastered Vedas and astras, feared by the Devas themselves. Indrajeet (Meghnad) — Son of Ravan. Defeated Indra, used illusions ( maya ) and had boons that made him nearly invincible after yajna. Lord Lakshman — Incarnation of Sheshnag . Ram’s right hand and savior of the battlefield. Destroyer of Indrajeet. Lord Hanuman — The unbeatable. Immortal. Blessed by all major deities. Fireproo...

SHRI RAM MANGALASASANAM STOTRAM

 मङ्गलं कौसलेन्द्राय महनीय गुणात्मने ।

चक्रवर्ति तनूजाय सार्वभौमाय मङ्गलम् ॥ 1 ॥

वेदवेदान्त वेद्याय मेघश्यामल मूर्तये ।
पुंसां मोहन रूपाय पुण्यश्लोकाय मङ्गलम् ॥ 2 ॥

विश्वामित्रान्तरङ्गाय मिथिला नगरी पते ।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥ 3 ॥

पितृभक्ताय सततं भातृभिः सह सीतया ।
नन्दिताखिल लोकाय रामभद्राय मङ्गलम् ॥ 4 ॥

त्यक्त साकेत वासाय चित्रकूट विहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मङ्गलम् ॥ 5 ॥

सौमित्रिणाच जानक्याचाप बाणासि धारिणे ।
संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥ 6 ॥

दण्डकारण्य वासाय खरदूषण शत्रवे ।
गृध्रराजाय भक्ताय मुक्ति दायास्तु मङ्गलम् ॥ 7 ॥

सादरं शबरी दत्त फलमूल भिलाषिणे ।
सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मङ्गलम् ॥ 8 ॥

हनुन्त्समवेताय हरीशाभीष्ट दायिने ।
वालि प्रमधनायास्तु महाधीराय मङ्गलम् ॥ 9 ॥

श्रीमते रघुवीराय सेतूल्लङ्घित सिन्धवे ।
जितराक्षस राजाय रणधीराय मङ्गलम् ॥ 10 ॥

विभीषणकृते प्रीत्या लङ्काभीष्ट प्रदायिने ।
सर्वलोक शरण्याय श्रीराघवाय मङ्गलम् ॥ 11 ॥

आगत्यनगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मङ्गलम् ॥ 12 ॥

ब्रह्मादि देवसेव्याय ब्रह्मण्याय महात्मने ।
जानकी प्राणनाथाय रघुनाथाय मङ्गलम् ॥ 13 ॥

श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे ।
महते मम नाथाय रघुनाथाय मङ्गलम् ॥ 14 ॥

मङ्गलाशासन परैर्मदाचार्य पुरोगमैः ।
सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मङ्गलम् ॥ 15 ॥

रम्यजा मातृ मुनिना मङ्गलाशासनं कृतम् ।
त्रैलोक्याधिपतिः श्रीमान् करोतु मङ्गलं सदा ॥


Comments