Featured post

What If a War Broke Out Between Mahabharata and Ramayana Warriors?

An Imaginary Showdown Between Epic Legends — With a Twist! …SORRY FOR THIS…! But hey, sometimes imagination runs wild, and we just have to know: What if the legendary warriors of Ramayana and Mahabharata clashed in a celestial battlefield? Before diving in, let’s spice things up — not with a boring versus battle, but with a mixed team format! Introducing: ⚔️ Team Ramayan ⚔️ Lord Ram — The Maryada Purushottam , an ideal human but also Vishnu Himself. Every divine weapon known, wisdom beyond measure, and a code of honor no one can match. Ravan — The ten-headed demon king. Lifted Kailash, mastered Vedas and astras, feared by the Devas themselves. Indrajeet (Meghnad) — Son of Ravan. Defeated Indra, used illusions ( maya ) and had boons that made him nearly invincible after yajna. Lord Lakshman — Incarnation of Sheshnag . Ram’s right hand and savior of the battlefield. Destroyer of Indrajeet. Lord Hanuman — The unbeatable. Immortal. Blessed by all major deities. Fireproo...

SHRI RAM KAVACHAM

 अगस्तिरुवाच

आजानुबाहुमरविन्ददलायताक्ष-
-माजन्मशुद्धरसहासमुखप्रसादम् ।
श्यामं गृहीत शरचापमुदाररूपं
रामं सराममभिराममनुस्मरामि ॥ 1 ॥

अस्य श्रीरामकवचस्य अगस्त्य ऋषिः अनुष्टुप् छन्दः सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।

अथ ध्यानं
नीलजीमूतसङ्काशं विद्युद्वर्णाम्बरावृतम् ।
कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ॥ 1 ॥

सीतासौमित्रिसहितं जटामुकुटधारिणम् ।
सासितूणधनुर्बाणपाणिं दानवमर्दनम् ॥ 2 ॥

यदा चोरभये राजभये शत्रुभये तथा ।
ध्यात्वा रघुपतिं क्रुद्धं कालानलसमप्रभम् ॥ 3 ॥

चीरकृष्णाजिनधरं भस्मोद्धूलितविग्रहम् ।
आकर्णाकृष्टविशिखकोदण्डभुजमण्डितम् ॥ 4 ॥

रणे रिपून् रावणादींस्तीक्ष्णमार्गणवृष्टिभिः ।
संहरन्तं महावीरमुग्रमैन्द्ररथस्थितम् ॥ 5 ॥

लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः ।
सुग्रीवाद्यैर्माहावीरैः शैलवृक्षकरोद्यतैः ॥ 6 ॥

वेगात्करालहुङ्कारैर्भुभुक्कारमहारवैः ।
नदद्भिः परिवादद्भिः समरे रावणं प्रति ॥ 7 ॥

श्रीराम शत्रुसङ्घान्मे हन मर्दय खादय ।
भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ॥ 8 ॥

एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् ।
सुतीक्ष्ण वज्रकवचं शृणु वक्ष्याम्यनुत्तमम् ॥ 9 ॥

अथ कवचम्
श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः ।
दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ॥ 10 ॥

उत्तरे मे रघुपतिर्भालं दशरथात्मजः ।
भ्रुवोर्दूर्वादलश्यामस्तयोर्मध्ये जनार्दनः ॥ 11 ॥

श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः ।
घ्राणं मे पातु राजर्षिर्गण्डौ मे जानकीपतिः ॥ 12 ॥

कर्णमूले खरध्वंसी भालं मे रघुवल्लभः ।
जिह्वां मे वाक्पतिः पातु दन्तपङ्क्ती रघूत्तमः ॥ 13 ॥

ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः ।
कण्ठं पातु जगद्वन्द्यः स्कन्धौ मे रावणान्तकः ॥ 14 ॥

धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः ।
सर्वाण्यङ्गुलिपर्वाणि हस्तौ मे राक्षसान्तकः ॥ 15 ॥

वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः ।
स्तनौ सीतापतिः पातु पार्श्वं मे जगदीश्वरः ॥ 16 ॥

मध्यं मे पातु लक्ष्मीशो नाभिं मे रघुनायकः ।
कौसल्येयः कटी पातु पृष्ठं दुर्गतिनाशनः ॥ 17 ॥

गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः ।
ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ॥ 18 ॥

जङ्घे पातु जगद्व्यापी पादौ मे ताटकान्तकः ।
सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः ॥ 19 ॥

ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः ।
पातु श्रीरामभद्रो मे शब्दादीन्विषयानपि ॥ 20 ॥

द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च ।
जामदग्न्यमहादर्पदलनः पातु तानि मे ॥ 21 ॥

सौमित्रिपूर्वजः पातु वागादीनीन्द्रियाणि च ।
रोमाङ्कुराण्यशेषाणि पातु सुग्रीवराज्यदः ॥ 22 ॥

वाङ्मनोबुद्ध्यहङ्कारैर्ज्ञानाज्ञानकृतानि च ।
जन्मान्तरकृतानीह पापानि विविधानि च ॥ 23 ॥

तानि सर्वाणि दग्ध्वाशु हरकोदण्डखण्डनः ।
पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ॥ 24 ॥

इति श्रीरामचन्द्रस्य कवचं वज्रसम्मितम् ।
गुह्याद्गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ॥ 25 ॥

यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः ।
स याति परमं स्थानं रामचन्द्रप्रसादतः ॥ 26 ॥

महापातकयुक्तो वा गोघ्नो वा भ्रूणहा तथा ।
श्रीरामचन्द्रकवचपठनाच्छुद्धिमाप्नुयात् ॥ 27 ॥

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।
भो सुतीक्ष्ण यथा पृष्टं त्वया मम पुराः शुभम् ।
तथा श्रीरामकवचं मया ते विनिवेदितम् ॥ 28 ॥

इति श्रीमदानन्दरामायणे मनोहरकाण्डे सुतीक्ष्णागस्त्यसंवादे श्रीरामकवचम् ॥


Comments