Featured post

What If a War Broke Out Between Mahabharata and Ramayana Warriors?

An Imaginary Showdown Between Epic Legends — With a Twist! …SORRY FOR THIS…! But hey, sometimes imagination runs wild, and we just have to know: What if the legendary warriors of Ramayana and Mahabharata clashed in a celestial battlefield? Before diving in, let’s spice things up — not with a boring versus battle, but with a mixed team format! Introducing: ⚔️ Team Ramayan ⚔️ Lord Ram — The Maryada Purushottam , an ideal human but also Vishnu Himself. Every divine weapon known, wisdom beyond measure, and a code of honor no one can match. Ravan — The ten-headed demon king. Lifted Kailash, mastered Vedas and astras, feared by the Devas themselves. Indrajeet (Meghnad) — Son of Ravan. Defeated Indra, used illusions ( maya ) and had boons that made him nearly invincible after yajna. Lord Lakshman — Incarnation of Sheshnag . Ram’s right hand and savior of the battlefield. Destroyer of Indrajeet. Lord Hanuman — The unbeatable. Immortal. Blessed by all major deities. Fireproo...

SHRI RAM HRUDAYAM

 श्री गणेशाय नमः ।

श्री महादेव उवाच ।
ततो रामः स्वयं प्राह हनुमन्तमुपस्थितम् ।
श‍ऋणु यत्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ 1॥

आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् ।
जलाशये महाकाशस्तदवच्छिन्न एव हि ।
प्रतिबिम्बाख्यमपरं दृश्यते त्रिविधं नभः ॥ 2॥

बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् ।
आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः ॥ 3॥

साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि ।
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथाऽबुधैः ॥ 4॥

आभासस्तु मृषाबुद्धिरविद्याकार्यमुच्यते ।
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पितः ॥ 5॥

अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपद्यते ।
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥ 6॥

ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः ।
तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः ॥ 7॥

एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते
मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् ।
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि ॥ 8॥

इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात्कथितं तवानघ ।
मद्भक्तिहीनाय शठाय न त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ 9॥

॥ श्रीमदध्यात्मरामायणे बालकाण्डे श्रीरामहृदयं सम्पूर्णम् ॥


Comments