Featured post

9 Forms of Devi & 10 Mahavidyas of Devi: The Divine Essence of Durga Puja

9 Forms of Devi & 10 Mahavidyas of Devi: The Divine Essence of Durga Puja Durga Puja is one of the most celebrated festivals in India, especially in West Bengal, Odisha, Assam, and other parts of the country. Beyond being a cultural extravaganza, it is deeply rooted in Shakti worship —the reverence of the Supreme Mother Goddess. Two significant traditions of this worship are the Navadurga (nine forms of Goddess Durga) and the Dasha Mahavidya (ten great wisdom goddesses) . In this blog, let’s dive into their symbolism, significance, and their role in Durga Puja. The Nine Forms of Devi (Navadurga) During Navaratri , nine divine forms of Goddess Durga are worshipped, each symbolizing a unique aspect of the cosmic feminine power. 1. Shailaputri Meaning: “Daughter of the Mountain” (Himalaya’s daughter). Symbol: Simplicity, strength, and nature’s grounding energy. Mount: Bull (Nandi). Significance: She represents Prakriti (Mother Nature) and is worshipped on th...

NANDA KUMARA ASHTAKAM

 सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं

बृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ।
वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 1 ॥

सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं
गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।
वल्लभपटपीतं कृत उपवीतं करनवनीतं विबुधवरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 2 ॥

शोभितसुखमूलं यमुनाकूलं निपट अतूलं सुखदतरं
मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।
वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 3 ॥

शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेषं कामवरं
मायाकृतमनुजं हलधर अनुजं प्रतिहतदनुजं भारहरम् ।
वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 4 ॥

इन्दीवरभासं प्रकटसरासं कुसुमविकासं वंशधरं
हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् ।
वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 5 ॥

अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं
मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् ।
वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 6 ॥

जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतिरङ्गं रसिकवरं
गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् ।
वल्लभव्रजचन्द्रं सुभगसुछन्दं कृत आनन्दं भ्रान्तिहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 7 ॥

वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं
कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।
वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 8 ॥

इति श्रीमद्वल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकम् ॥

Comments