Featured post

What If a War Broke Out Between Mahabharata and Ramayana Warriors?

An Imaginary Showdown Between Epic Legends — With a Twist! …SORRY FOR THIS…! But hey, sometimes imagination runs wild, and we just have to know: What if the legendary warriors of Ramayana and Mahabharata clashed in a celestial battlefield? Before diving in, let’s spice things up — not with a boring versus battle, but with a mixed team format! Introducing: ⚔️ Team Ramayan ⚔️ Lord Ram — The Maryada Purushottam , an ideal human but also Vishnu Himself. Every divine weapon known, wisdom beyond measure, and a code of honor no one can match. Ravan — The ten-headed demon king. Lifted Kailash, mastered Vedas and astras, feared by the Devas themselves. Indrajeet (Meghnad) — Son of Ravan. Defeated Indra, used illusions ( maya ) and had boons that made him nearly invincible after yajna. Lord Lakshman — Incarnation of Sheshnag . Ram’s right hand and savior of the battlefield. Destroyer of Indrajeet. Lord Hanuman — The unbeatable. Immortal. Blessed by all major deities. Fireproo...

JAGANNATH SAHASRANAM

 ॥ ध्यानम् ॥


नीलाद्रौ शङ्ख-मध्ये शत-दल-कमले रत्न-वसंहासनस्थम्।

सवालङ्कार-युक्तं नव-घन-रुवचरं संयुतं चाऽग्रजेन ।

भद्रायाैः वाम-पार्श्वेरथ-चरण-युतं ब्रह्म-रुद्रेन्द्र-वन्द्यम्।

वेदानां सारं ईशं स्वजन-पवरवृतं ब्रह्मदारो स्मरावम ॥ १२ ॥

॥ श्रीजगन्नाथ सहस्रनाम स्तोत्रम् ॥


श्रीभगवान्उवाच -

चतुभुवजो जगन्नाथैः कण्ि-शोवभत-कौस्तुभैः ।

पद्मनाभो वेदगभवैः चन्द्र-सूयो ववलोकनैः ॥ १ ॥

जगन्नाथो लोकनाथो नीलाद्रीशैः परो हवरैः ।

दीनबन्धुर्दयावसन्धुैः कृपालुर्जन-रक्षकैः ॥ २ ॥

कम्बुपावणश्चक्रपावणैः पद्मनाभो नरोत्तमैः ।

जगतां-पालको व्यापी सवव-व्यापी सुरेर्श्वरैः ॥ ३ ॥

लोकराजो देवराजैः शक्रो भूपश्च भूपवतैः ।

नीलावद्र-पवत-नाथश्चाऽनन्तैः पुरुषोत्तमैः ॥ ४ ॥

तार्क्ष्योऽध्यायैः कल्पतरुैः ववमला-प्रीती-वर्द्वनैः ।

बलभद्रो वासुदेवो माधवो मधुसुदनैः ॥ ५ ॥

द त्यावरैः पुण्डरीकाक्षो वनमाली बलवप्रयैः ।

ब्रह्मैः ववष्णुैः वृवष्ण-वंशो मुरावरैः कृष्णैः के शवैः ॥ ६ ॥

श्रीरामैः सवचचदानन्दो गोववन्दैः परमेर्श्वरैः ।

ववष्णुर्वजष्णुर्महाववष्णुर्प्रभववष्णुर्महेर्श्वरैः ॥ ७ ॥

लोक-कत्ता जगन्नाथो मही-कत्ता महायशाैः ।

महवषवैः कवपलाचायो लोकचावर सुरो हवरैः ॥ ८ ॥

आत्मा च जीव-पालश्च शूरैः संसार-पालकैः ।

एकोऽनेको ममवप्रयो ब्रह्मवावद महेर्श्वरैः ॥ ९ ॥

विभुजश्च चतुबाहुैः शत-बाहुैः सहस्रकैः ।

पद्म-पत्र-ववशालाक्षैः पद्म-गभवैः परो हवरैः ॥ १० ॥

पद्म-हस्तो देव-पालो द त्यावरर्द त्य-नाशनैः ।

चतुमूववत्तवश्चतुबाहुश्चतुरानन-सेववतैः ॥ ११ ॥

पद्म-हस्तश्चक्रपावणैः शङ्ख-हस्तो गदाधरैः ।

महाव कुण्ि-वासी च लर्क्ष्मी-प्रीवत-करैः-सदा ॥ १२ ॥

ववर्श्वनाथैः-प्रीवतदश्च सवव-देव-वप्रयङ्करैः ।

ववर्श्व-व्यापी दारु-रूपश्चन्द्र-सूयव-ववलोचनैः ॥ १३ ॥

गुप्त-गङ्गोपलवधधश्च तुलसी प्रीवत-वधवनैः ।

जगदीशैः श्रीवनवासैः श्रीपवतैः श्रीगदाग्रजैः ॥ १४ ॥

सरस्वती मूलाधारैः श्रीवत्सैः श्रीदयावनवधैः ।

प्रजापवतैः भृगुपवतैः भागववो नील-सुन्दरैः ॥ १५ ॥

योगमाया-गुणारूपो जगद्योनेर्श्वरो हवरैः ।

आवदत्यैः प्रलयोर्द्ारी आदौ संसार-पालकैः ॥ १६ ॥

कृपाववष्िैः पद्मपावणर्अमूवत्तवर्जगदाश्रयैः ।

पद्मनाभो वनराकारैः वनवलवप्तैः पुरुषोत्तमैः ॥ १७ ॥

कृपाकरैः जगद्-व्यापी श्रीकरैः शङ्ख-शोवभतैः ।

समुद्र-कोवि-गंभीरो देवता-प्रीवतदैः-सदा ॥ १८ ॥

सुरपवतर्भूतपवतर्ब्रह्मचारी पुरन्दरैः ।

आकाशो वायु-मूवत्तवश्च ब्रह्म-मूवत्तवर्जले-वस्थतैः ॥ १९ ॥

ब्रह्मैः ववष्णुैः धृवतपालैः परमो ऽ मृत-दायकैः ।

परमानन्द-सम्पूणवैः पुण्यदेवैः परायणैः ॥ २० ॥

धनी च धन-दाता च धन-गभो महेर्श्वरैः ।

पाशपावणैः सववजीवैः सवव-संसार-रक्षकैः ॥ २१ ॥

देव-कत्ता ब्रह्म-कत्ता ववसष्िो ब्रह्म-पालकैः ।

जगत्पवतैः सुराचायो जगद्-व्यापी वजतेवन्द्रयैः ॥ २२ ॥

महामूवत्तवर्ववर्श्वमूवत्तवर्महाबुवर्द्ैः पराक्रमैः ।

सवव-बीजाथवचारी च द्रष्िा वेदपवतैः सदा ॥ २३ ॥

सवव-जीवस्य-जीवश्च गोपवतर्मरुतां-पवतैः ।

मनो बुवर्द्र्अहंकारैः कामावद्र-क्रोध-नाशनैः ॥ २४ ॥

कामदेवैः कामपालैः कामाङ्गैः काम-वल्लभैः ।

शत्रु-नाशी कृपावसन्धुर्कृपालुैः परमेर्श्वरैः ॥ २५ ॥

देवत्राता देवमाता भ्राता बन्धुैः वपता सखा ।

बालभद्रस्तनू-रूपो ववर्श्वकमा बलो बलैः ॥ २६ ॥

अनेक-मूवत्तवैः सततं सत्यवादी सताङ्गवतैः ।

लोक-ब्रह्मैः बृहद्-ब्रह्मैः स्थूल-ब्रह्मैः सुरेर्श्वरैः ॥ २७ ॥

जगद्-व्यापी सदाचारी सवव-भूतश्च भूपवतैः ।

दुगव-पालैः क्षेत्रनाथो रतीशो रवत-नायकैः ॥ २८ ॥

बली ववर्श्वो बलाचावर बलदो बवल-वामनैः ।

दरहासैः शरचचन्द्रैः परमैः परपालकैः ॥ २९ ॥

अकारावद मकारान्तो मध्योकारैः स्वरूप-धृक्।

स्तुवत-स्थायी सोमपाश्च स्वाहाकारैः स्वधाकरैः ॥ ३० ॥

मत्स्यैः कूमो वराहश्च नरवसंहश्च वामनैः ।

परशुरामो महावीयो रामो दशरथात्मजैः ॥ ३१ ॥

देवकी-नन्दनैः श्रेष्िो नृहवरैः नर-पालकैः ।

वनमाली देहधारी पद्म-माली-ववभूषणैः ॥ ३२ ॥

मवल्लका-मालाधारी च जाती-जुती-वप्रयैः सदा ।

बृहवत्पता महावपता ब्राह्मणो ब्राह्मण-वप्रयैः ॥ ३३ ॥

कल्पराजैः खगपवतर्देवेशो देव-वल्लभैः ।

परमात्मा बलोराज्ञां माङ्गल्यं सवव-मङ्गलैः ॥ ३४ ॥

सववबलो देहधारी राज्ञां च बल-दायकैः ।

नाना-पक्षी-पतङ्गानां पावनो पवरपालकैः ॥ ३५ ॥

वृन्दावन-ववहारी च वनत्य-स्थल-ववहारकैः ।

क्षेत्रपालो मानवश्च भुवनो भव-पालकैः ॥ ३६ ॥

सर्त्त्वं रजस्तमो बुवर्द्र्अहङ्कारैः परोऽवप च ।

आकाशाङ्गैः रववैः सोमो धवरत्री धरणीधरैः ॥ ३७ ॥

वनवर्श्चन्तो योगवनद्रश्च कृपालुैः देहधारकैः ।

सहस्रशीषा श्रीववष्णुर्वनत्यो वजष्णुर्वनरालयैः ॥ ३८ ॥

कत्ता हत्ता च दाता च सत्य-दीक्षावद-पालकैः ।

कमलाक्षैः स्वयंभूतैः कृष्ण-वणो वनवप्रयैः ॥ ३९ ॥

कल्पद्रुमैः पादपावरैः कल्पकारी स्वयं हवरैः ।

देवानां च गुरुैः सवव-देव-रूपो-नमस्कृतैः ॥ ४० ॥

वनगमागमचारी च कृष्ण-गम्यैः स्वयं यशैः ।

नारायणो-नराणां च लोकानां प्रभुर्उत्तमैः ॥ ४१ ॥

जीवानां-परमात्मा च जगद्-वन्द्यैः परो यमैः ।

भूतवासी परोक्षश्च सवववासी चराश्रयैः ॥ ४२ ॥

भागीरथी मनो बुवर्द्र्भव मृत्युैः पवरवस्थतैः ।

संसार प्रणयी प्रीतैः संसार-रक्षकैः सदा ॥ ४३ ॥

नाना-वणव-धरो देवो नाना-पुष्प-ववभूषणैः ।

नन्द-ध्वजो ब्रह्म-रूपो वगवरवासी गणावधपैः ॥ ४४ ॥

मायाधरो वणवधारी योगीशैः श्रीधरो हवरैः ।

महाज्योवतर्महावीयो बलावांश्च बलोद्भवैः ॥ ४५ ॥

भूतकृद्भवनो देवो ब्रह्मचारी सुरावधपैः ।

सरस्वती सुराचायवैः सुरदेवैः सुरेर्श्वरैः ॥ ४६ ॥

अष्िमूवत्तव-धरो रुद्रैः इचछा-मूवत्तवैः पराक्रमैः ।

महानाग-पवतश्च व पुण्य-कमा-तपश्-चरैः ॥ ४७ ॥

दीनपो दीनपालश्च वदव्यवसंहो वदवाकरैः ।

अनभोक्ता सभोक्ता च हववभोक्ता परो परैः ॥ ४८ ॥

मन्त्रदो ज्ञानदाता च सववदाता परो हवरैः ।

परवर्द्वैः परधमा च सवव-धमव-नमस्कृतैः ॥ ४९ ॥

क्षमादश्च दयादश्च सत्यदैः सत्य-पालकैः ।

कं सावरैः के वश-नाशी च नाशनो दुष्ि-नाशनैः ॥ ५० ॥

पाण्डव-प्रीवतदश्च व परमैः पर-पालकैः ।

जगर्द्ाता जगत्कत्ता गोप-गोवत्स-पालकैः ॥ ५१ ॥

सनातनो महाब्रह्म फलदैः-कमवचावरणाम्।

परमैः परमानन्दैः परवर्द्वैः परमेर्श्वरैः ॥ ५२ ॥

शरणैः-सवव-लोकानां सवव-शास्त्र-पवरग्रहैः ।

धमवकृवतर्महाधमा धमात्मा धमव-बान्धवैः ॥ ५३ ॥

मनैः-कत्ता महाबुवर्द्र्महामवहम-दायकैः ।

भूभुववह्सस्सुवो महामूवत्तवैः भीमो भीम-पराक्रमैः ॥ ५४ ॥

पथ्य भूतात्मको देवैः पथ्य-मूवत्तवैः परात्परैः ।

ववर्श्वाकारो ववर्श्वगभवैः सुरैः च सुरेर्श्वरैः ॥ ५५ ॥

भुवनेशैः सवव-व्यापी भवेशैः भव-पालकैः ।

दशवनीयश्चतुवेदैः शुभाङ्गो लोक-दशवनैः ॥ ५६ ॥

र्श्यामलैः शान्त-मूवत्तवश्च सुशान्तश्चतुरोत्तमैः ।

साम-प्रीवतश्च ऋक्-प्रीवतर्यजुषोऽथववण-वप्रयैः ॥ ५७ ॥

र्श्याम-चन्द्रश्चतुमूववत्तवश्चतुबाहुश्चतुगववतैः ।

महाज्योवतर्महामूवत्तवर्महाधामा महेर्श्वरैः ॥ ५८ ॥

अगवस्त-वर-दाता च सवव-देव-वपतामहैः ।

प्रह्लादस्य-प्रीवत-करो ध्रुवावभ-मान-तारकैः ॥ ५९ ॥

मवण्डतैः-सुतनुर्-दाता साधु-भवक्त-प्रदायकैः ।

ओङ्कारश्च परं ब्रह्म ॐ वनरालम्बनो हवरैः ॥ ६० ॥

सद्गवतैः परमो हंसो जीवात्मा जन-नायकैः ।

मनश्वचन्त्यश्वचत्त-हारी मनोज्ञश्च परावधकैः ॥ ६१ ॥

ब्राह्मणो ब्रह्म-जातीनां इवन्द्रयाणां-गवतैः प्रभुैः ।

वत्रपादाद्ऊद्ध्वव संभूतो ववराि्च व सुरेर्श्वरैः ॥ ६२ ॥

परात्परैः परैः पादैः पद्मस्थैः कमलासनैः ।

नाना-सन्देह-ववषयस्तर्त्त्व-ज्ञानावभवनवृतैः ॥ ६३ ॥

सववज्ञश्च जगद्-बन्धुर्मनोज-ज्ञात-कारकैः ।

मुख संभूत ववप्रस्तुबाहुसंभूत राजकैः ॥ ६४ ॥

वरो व र्श्यैः पदोभूतैः शूद्रो वनत्योपवनत्यकैः ।

ज्ञानी मानी वणवदश्च सववदैः सवव-भूवषतैः ॥ ६५ ॥

अनावद-वणव-सन्देहो नाना-कमो-पवरवस्थतैः ।

श्रर्द्ावद-धमव-सन्देहो ब्रह्म-देहैः वस्मताननैः ॥ ६६ ॥

शम्बरावरर्वेदपवतैः सुकृतैः सर्त्त्व-वधवनैः ।

सकलं-सववभूतानां सवव-दाता जगन्मयैः ॥ ६७ ॥

सवव-भूत-वहत षी च सवव-प्राणी-वहते-रतैः ।

सववदा देहधारी च बिको बिुकैः सदा ॥ ६८ ॥

सवव-कमव-ववधाता च ध्यानदैः करुणात्मकैः ।

पुण्य-सम्पवत्त-दाता च कत्ता हत्ता तथ व च ॥ ६९ ॥

सदा नीलावद्रवासी च नतास्यश्च पुरन्दरैः ।

नरो नारायणो देवो वनमवलो वनरुपद्रवैः ॥ ७० ॥

ब्रह्मैः शम्भुैः सुरश्रेष्िैः कम्बुपावणर्बलोज्जुवनैः ।

जगर्द्ाता वचरायुश्च गोववन्दैः गोप-वल्लभैः ॥ ७१ ॥

देवदेवो महाब्रह्म महाराजो महागवतैः ।

अनन्तो भूत-नाथर्श्च अनन्तो भूत-सम्भवैः ॥ ७२ ॥

समुद्र-पववतानां च गन्धवाणां तथाऽश्रयैः ।

श्रीकृष्णो देवकी-पुत्रो मुरावरर्वेणु-हस्तकैः ॥ ७३ ॥

जगत्-स्थायी जगद्-व्यापी सवव-संसार-भूवतदैः ।

रत्न-गभो रत्न-हस्तो रत्नाकर-सुता-पवतैः ॥ ७४ ॥

कन्दपव-रक्षा-कारी च कामदेवैः वपतामहैः ।

कोवि-भास्कर-संज्योवतैः कोवि-चन्द्र-सुशीतलैः ॥ ७५ ॥

कोवि-कन्दपव-लावण्यैः काममूवत्तवर्बृहत्-तपैः ।

मथुरा-पुर-वासी च िावरको िावरका-पवतैः ॥ ७६ ॥

वसन्त-ऋतु-नाथश्च माधवैः प्रीवतदैः सदा ।

र्श्यामबन्धुर्घनर्श्यामो गनाअऽघन समद्युवतैः ॥ ७७ ॥

अनन्त-कल्प-वासी च कल्प-साक्षी च कल्प-कृत्।

सत्यनाथैः सत्यचारी सत्यवादी सदा-वस्थतैः ॥ ७८ ॥

चतुमूववत्तवश्चतुबाहुश्चतुयुवग-पवतर्भवैः ।

रामैः कृष्णो युगान्तश्च बलभद्रो बलो बली ॥ ७९ ॥

लर्क्ष्मी नारायणो देवैः शालग्राम-वशला प्रभुैः ।

प्राणोऽपानैः समानश्च दान व्यानौ तथ व च ॥ ८० ॥

पञ्चात्मा पञ्च-तर्त्त्वं च शरणागत-पालकैः ।

यत्-वकवञ्चत्-दृष्यते-लोके तत्-सवं-जगदीर्श्वरैः ॥ ८१ ॥

जगदीशो महद्ब्रह्म जगन्नाथाय ते नमैः ॥ ८२ ॥


॥ फलश्रुवतैः ॥

एवं नाम सहस्रेण स्तवो यं पठ्यते यवद ।

पािं पाियते यस्तुशृणुयादवप मानवैः ॥ १ ॥

सहस्राणां शतेन व यज्ञेन पवरपूजते ।

यत्-पुण्यं-सवव-तीथेषुवेदेषुच ववशेषतैः ॥ २ ॥

तत्-पुण्यं कोवि-गुवणतं अवचराल्लभ्यते नरैः ।

जगन्नाथस्य नामावन पुण्यावन सफलावन च ॥ ३ ॥

ववद्याथी-लभते-ववद्यां योगाथी-योगं-आप्नुयात्।

कन्याथी-लभते-कन्यां जयाथी-लभते-जयम्॥ ४ ॥

कामाथी-लभते-कामं पुत्राथी-लभते-सुतम्।

क्षवत्रयाणां प्रयोगेण सङ्क्रामे जयदैः सदा ॥ ५ ॥

व र्श्यानां-सवव-धमवैः-स्याच्छूद्राणां-सुखमेधते ।

साधूनां पितो वनत्यं ज्ञानदैः फलदैः तथा ॥ ६ ॥

नाऽपवादं न दुैःखं च कदा च लभते नरैः ।

सवव-सौख्यं-फलं-प्राप्य वचरञ्जीवी-भवेन्-नरैः ॥ ७ ॥

शृणुराजन्महाबाहो मवहमानं जगत्पतेैः ।

यस्य स्मरण मात्रेण सवव-पाप ैः-प्रमुचयते ॥ ८ ॥

जगन्नाथं लोकनाथं पिते यैः सदा शुवचैः ।

कवलकालोद्भवं-पापं तत्-क्षणात्-तस्य-नर्श्यवत ॥ ९ ॥


॥ इवत श्रीब्राह्मे महापुराणे भीष्म युवधवष्िर संवादे

श्रीजगन्नाथ सहस्रनाम स्तोत्रं सम्पूणवम् ॥

Comments