Featured post

9 Forms of Devi & 10 Mahavidyas of Devi: The Divine Essence of Durga Puja

9 Forms of Devi & 10 Mahavidyas of Devi: The Divine Essence of Durga Puja Durga Puja is one of the most celebrated festivals in India, especially in West Bengal, Odisha, Assam, and other parts of the country. Beyond being a cultural extravaganza, it is deeply rooted in Shakti worship —the reverence of the Supreme Mother Goddess. Two significant traditions of this worship are the Navadurga (nine forms of Goddess Durga) and the Dasha Mahavidya (ten great wisdom goddesses) . In this blog, let’s dive into their symbolism, significance, and their role in Durga Puja. The Nine Forms of Devi (Navadurga) During Navaratri , nine divine forms of Goddess Durga are worshipped, each symbolizing a unique aspect of the cosmic feminine power. 1. Shailaputri Meaning: “Daughter of the Mountain” (Himalaya’s daughter). Symbol: Simplicity, strength, and nature’s grounding energy. Mount: Bull (Nandi). Significance: She represents Prakriti (Mother Nature) and is worshipped on th...

BILWA ASTHAKAM

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥

कोटि कन्या महादानं तिलपर्वत कोटयः ।
काञ्चनं शैलदानेन एकबिल्वं शिवार्पणम् ॥

काशीक्षेत्र निवासं च कालभैरव दर्शनम् ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥

इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः ।
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥

रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा ।
तटाकानिच सन्धानं एकबिल्वं शिवार्पणम् ॥

अखण्ड बिल्वपत्रं च आयुतं शिवपूजनम् ।
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥

उमया सहदेवेश नन्दि वाहनमेव च ।
भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणम् ॥

सालग्रामेषु विप्राणां तटाकं दशकूपयोः ।
यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥
दन्ति कोटि सहस्रेषु अश्वमेधशतक्रतौ च ।
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥

बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनम् ।
अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥

सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते ।
अनेकव्रत कोटीनां एकबिल्वं शिवार्पणम् ॥

अन्नदान सहस्रेषु सहस्रोपनयनं तधा ।
अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥

बिल्वाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ ।

शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥ 

Comments